Declension table of ?meghadūtapādasamasyā

Deva

FeminineSingularDualPlural
Nominativemeghadūtapādasamasyā meghadūtapādasamasye meghadūtapādasamasyāḥ
Vocativemeghadūtapādasamasye meghadūtapādasamasye meghadūtapādasamasyāḥ
Accusativemeghadūtapādasamasyām meghadūtapādasamasye meghadūtapādasamasyāḥ
Instrumentalmeghadūtapādasamasyayā meghadūtapādasamasyābhyām meghadūtapādasamasyābhiḥ
Dativemeghadūtapādasamasyāyai meghadūtapādasamasyābhyām meghadūtapādasamasyābhyaḥ
Ablativemeghadūtapādasamasyāyāḥ meghadūtapādasamasyābhyām meghadūtapādasamasyābhyaḥ
Genitivemeghadūtapādasamasyāyāḥ meghadūtapādasamasyayoḥ meghadūtapādasamasyānām
Locativemeghadūtapādasamasyāyām meghadūtapādasamasyayoḥ meghadūtapādasamasyāsu

Adverb -meghadūtapādasamasyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria