Declension table of meghadūta

Deva

MasculineSingularDualPlural
Nominativemeghadūtaḥ meghadūtau meghadūtāḥ
Vocativemeghadūta meghadūtau meghadūtāḥ
Accusativemeghadūtam meghadūtau meghadūtān
Instrumentalmeghadūtena meghadūtābhyām meghadūtaiḥ meghadūtebhiḥ
Dativemeghadūtāya meghadūtābhyām meghadūtebhyaḥ
Ablativemeghadūtāt meghadūtābhyām meghadūtebhyaḥ
Genitivemeghadūtasya meghadūtayoḥ meghadūtānām
Locativemeghadūte meghadūtayoḥ meghadūteṣu

Compound meghadūta -

Adverb -meghadūtam -meghadūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria