Declension table of ?meghabhūti

Deva

MasculineSingularDualPlural
Nominativemeghabhūtiḥ meghabhūtī meghabhūtayaḥ
Vocativemeghabhūte meghabhūtī meghabhūtayaḥ
Accusativemeghabhūtim meghabhūtī meghabhūtīn
Instrumentalmeghabhūtinā meghabhūtibhyām meghabhūtibhiḥ
Dativemeghabhūtaye meghabhūtibhyām meghabhūtibhyaḥ
Ablativemeghabhūteḥ meghabhūtibhyām meghabhūtibhyaḥ
Genitivemeghabhūteḥ meghabhūtyoḥ meghabhūtīnām
Locativemeghabhūtau meghabhūtyoḥ meghabhūtiṣu

Compound meghabhūti -

Adverb -meghabhūti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria