Declension table of ?meghabhaṭṭa

Deva

MasculineSingularDualPlural
Nominativemeghabhaṭṭaḥ meghabhaṭṭau meghabhaṭṭāḥ
Vocativemeghabhaṭṭa meghabhaṭṭau meghabhaṭṭāḥ
Accusativemeghabhaṭṭam meghabhaṭṭau meghabhaṭṭān
Instrumentalmeghabhaṭṭena meghabhaṭṭābhyām meghabhaṭṭaiḥ meghabhaṭṭebhiḥ
Dativemeghabhaṭṭāya meghabhaṭṭābhyām meghabhaṭṭebhyaḥ
Ablativemeghabhaṭṭāt meghabhaṭṭābhyām meghabhaṭṭebhyaḥ
Genitivemeghabhaṭṭasya meghabhaṭṭayoḥ meghabhaṭṭānām
Locativemeghabhaṭṭe meghabhaṭṭayoḥ meghabhaṭṭeṣu

Compound meghabhaṭṭa -

Adverb -meghabhaṭṭam -meghabhaṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria