Declension table of ?meghabaddha

Deva

MasculineSingularDualPlural
Nominativemeghabaddhaḥ meghabaddhau meghabaddhāḥ
Vocativemeghabaddha meghabaddhau meghabaddhāḥ
Accusativemeghabaddham meghabaddhau meghabaddhān
Instrumentalmeghabaddhena meghabaddhābhyām meghabaddhaiḥ meghabaddhebhiḥ
Dativemeghabaddhāya meghabaddhābhyām meghabaddhebhyaḥ
Ablativemeghabaddhāt meghabaddhābhyām meghabaddhebhyaḥ
Genitivemeghabaddhasya meghabaddhayoḥ meghabaddhānām
Locativemeghabaddhe meghabaddhayoḥ meghabaddheṣu

Compound meghabaddha -

Adverb -meghabaddham -meghabaddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria