Declension table of ?meghāvatatā

Deva

FeminineSingularDualPlural
Nominativemeghāvatatā meghāvatate meghāvatatāḥ
Vocativemeghāvatate meghāvatate meghāvatatāḥ
Accusativemeghāvatatām meghāvatate meghāvatatāḥ
Instrumentalmeghāvatatayā meghāvatatābhyām meghāvatatābhiḥ
Dativemeghāvatatāyai meghāvatatābhyām meghāvatatābhyaḥ
Ablativemeghāvatatāyāḥ meghāvatatābhyām meghāvatatābhyaḥ
Genitivemeghāvatatāyāḥ meghāvatatayoḥ meghāvatatānām
Locativemeghāvatatāyām meghāvatatayoḥ meghāvatatāsu

Adverb -meghāvatatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria