Declension table of ?meghāvatata

Deva

MasculineSingularDualPlural
Nominativemeghāvatataḥ meghāvatatau meghāvatatāḥ
Vocativemeghāvatata meghāvatatau meghāvatatāḥ
Accusativemeghāvatatam meghāvatatau meghāvatatān
Instrumentalmeghāvatatena meghāvatatābhyām meghāvatataiḥ meghāvatatebhiḥ
Dativemeghāvatatāya meghāvatatābhyām meghāvatatebhyaḥ
Ablativemeghāvatatāt meghāvatatābhyām meghāvatatebhyaḥ
Genitivemeghāvatatasya meghāvatatayoḥ meghāvatatānām
Locativemeghāvatate meghāvatatayoḥ meghāvatateṣu

Compound meghāvatata -

Adverb -meghāvatatam -meghāvatatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria