Declension table of ?meghāspada

Deva

NeuterSingularDualPlural
Nominativemeghāspadam meghāspade meghāspadāni
Vocativemeghāspada meghāspade meghāspadāni
Accusativemeghāspadam meghāspade meghāspadāni
Instrumentalmeghāspadena meghāspadābhyām meghāspadaiḥ
Dativemeghāspadāya meghāspadābhyām meghāspadebhyaḥ
Ablativemeghāspadāt meghāspadābhyām meghāspadebhyaḥ
Genitivemeghāspadasya meghāspadayoḥ meghāspadānām
Locativemeghāspade meghāspadayoḥ meghāspadeṣu

Compound meghāspada -

Adverb -meghāspadam -meghāspadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria