Declension table of ?meghānta

Deva

MasculineSingularDualPlural
Nominativemeghāntaḥ meghāntau meghāntāḥ
Vocativemeghānta meghāntau meghāntāḥ
Accusativemeghāntam meghāntau meghāntān
Instrumentalmeghāntena meghāntābhyām meghāntaiḥ meghāntebhiḥ
Dativemeghāntāya meghāntābhyām meghāntebhyaḥ
Ablativemeghāntāt meghāntābhyām meghāntebhyaḥ
Genitivemeghāntasya meghāntayoḥ meghāntānām
Locativemeghānte meghāntayoḥ meghānteṣu

Compound meghānta -

Adverb -meghāntam -meghāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria