Declension table of ?meghānayana

Deva

NeuterSingularDualPlural
Nominativemeghānayanam meghānayane meghānayanāni
Vocativemeghānayana meghānayane meghānayanāni
Accusativemeghānayanam meghānayane meghānayanāni
Instrumentalmeghānayanena meghānayanābhyām meghānayanaiḥ
Dativemeghānayanāya meghānayanābhyām meghānayanebhyaḥ
Ablativemeghānayanāt meghānayanābhyām meghānayanebhyaḥ
Genitivemeghānayanasya meghānayanayoḥ meghānayanānām
Locativemeghānayane meghānayanayoḥ meghānayaneṣu

Compound meghānayana -

Adverb -meghānayanam -meghānayanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria