Declension table of ?meghākhya

Deva

NeuterSingularDualPlural
Nominativemeghākhyam meghākhye meghākhyāni
Vocativemeghākhya meghākhye meghākhyāni
Accusativemeghākhyam meghākhye meghākhyāni
Instrumentalmeghākhyena meghākhyābhyām meghākhyaiḥ
Dativemeghākhyāya meghākhyābhyām meghākhyebhyaḥ
Ablativemeghākhyāt meghākhyābhyām meghākhyebhyaḥ
Genitivemeghākhyasya meghākhyayoḥ meghākhyānām
Locativemeghākhye meghākhyayoḥ meghākhyeṣu

Compound meghākhya -

Adverb -meghākhyam -meghākhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria