Declension table of ?meghāgama

Deva

MasculineSingularDualPlural
Nominativemeghāgamaḥ meghāgamau meghāgamāḥ
Vocativemeghāgama meghāgamau meghāgamāḥ
Accusativemeghāgamam meghāgamau meghāgamān
Instrumentalmeghāgamena meghāgamābhyām meghāgamaiḥ meghāgamebhiḥ
Dativemeghāgamāya meghāgamābhyām meghāgamebhyaḥ
Ablativemeghāgamāt meghāgamābhyām meghāgamebhyaḥ
Genitivemeghāgamasya meghāgamayoḥ meghāgamānām
Locativemeghāgame meghāgamayoḥ meghāgameṣu

Compound meghāgama -

Adverb -meghāgamam -meghāgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria