Declension table of ?meghādhvan

Deva

MasculineSingularDualPlural
Nominativemeghādhvā meghādhvānau meghādhvānaḥ
Vocativemeghādhvan meghādhvānau meghādhvānaḥ
Accusativemeghādhvānam meghādhvānau meghādhvanaḥ
Instrumentalmeghādhvanā meghādhvabhyām meghādhvabhiḥ
Dativemeghādhvane meghādhvabhyām meghādhvabhyaḥ
Ablativemeghādhvanaḥ meghādhvabhyām meghādhvabhyaḥ
Genitivemeghādhvanaḥ meghādhvanoḥ meghādhvanām
Locativemeghādhvani meghādhvanoḥ meghādhvasu

Compound meghādhva -

Adverb -meghādhvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria