Declension table of ?meghācchannā

Deva

FeminineSingularDualPlural
Nominativemeghācchannā meghācchanne meghācchannāḥ
Vocativemeghācchanne meghācchanne meghācchannāḥ
Accusativemeghācchannām meghācchanne meghācchannāḥ
Instrumentalmeghācchannayā meghācchannābhyām meghācchannābhiḥ
Dativemeghācchannāyai meghācchannābhyām meghācchannābhyaḥ
Ablativemeghācchannāyāḥ meghācchannābhyām meghācchannābhyaḥ
Genitivemeghācchannāyāḥ meghācchannayoḥ meghācchannānām
Locativemeghācchannāyām meghācchannayoḥ meghācchannāsu

Adverb -meghācchannam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria