Declension table of ?meghācchanna

Deva

NeuterSingularDualPlural
Nominativemeghācchannam meghācchanne meghācchannāni
Vocativemeghācchanna meghācchanne meghācchannāni
Accusativemeghācchannam meghācchanne meghācchannāni
Instrumentalmeghācchannena meghācchannābhyām meghācchannaiḥ
Dativemeghācchannāya meghācchannābhyām meghācchannebhyaḥ
Ablativemeghācchannāt meghācchannābhyām meghācchannebhyaḥ
Genitivemeghācchannasya meghācchannayoḥ meghācchannānām
Locativemeghācchanne meghācchannayoḥ meghācchanneṣu

Compound meghācchanna -

Adverb -meghācchannam -meghācchannāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria