Declension table of ?meghācchāditā

Deva

FeminineSingularDualPlural
Nominativemeghācchāditā meghācchādite meghācchāditāḥ
Vocativemeghācchādite meghācchādite meghācchāditāḥ
Accusativemeghācchāditām meghācchādite meghācchāditāḥ
Instrumentalmeghācchāditayā meghācchāditābhyām meghācchāditābhiḥ
Dativemeghācchāditāyai meghācchāditābhyām meghācchāditābhyaḥ
Ablativemeghācchāditāyāḥ meghācchāditābhyām meghācchāditābhyaḥ
Genitivemeghācchāditāyāḥ meghācchāditayoḥ meghācchāditānām
Locativemeghācchāditāyām meghācchāditayoḥ meghācchāditāsu

Adverb -meghācchāditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria