Declension table of ?meghācchādita

Deva

NeuterSingularDualPlural
Nominativemeghācchāditam meghācchādite meghācchāditāni
Vocativemeghācchādita meghācchādite meghācchāditāni
Accusativemeghācchāditam meghācchādite meghācchāditāni
Instrumentalmeghācchāditena meghācchāditābhyām meghācchāditaiḥ
Dativemeghācchāditāya meghācchāditābhyām meghācchāditebhyaḥ
Ablativemeghācchāditāt meghācchāditābhyām meghācchāditebhyaḥ
Genitivemeghācchāditasya meghācchāditayoḥ meghācchāditānām
Locativemeghācchādite meghācchāditayoḥ meghācchāditeṣu

Compound meghācchādita -

Adverb -meghācchāditam -meghācchāditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria