Declension table of ?meghābhyudaya

Deva

MasculineSingularDualPlural
Nominativemeghābhyudayaḥ meghābhyudayau meghābhyudayāḥ
Vocativemeghābhyudaya meghābhyudayau meghābhyudayāḥ
Accusativemeghābhyudayam meghābhyudayau meghābhyudayān
Instrumentalmeghābhyudayena meghābhyudayābhyām meghābhyudayaiḥ meghābhyudayebhiḥ
Dativemeghābhyudayāya meghābhyudayābhyām meghābhyudayebhyaḥ
Ablativemeghābhyudayāt meghābhyudayābhyām meghābhyudayebhyaḥ
Genitivemeghābhyudayasya meghābhyudayayoḥ meghābhyudayānām
Locativemeghābhyudaye meghābhyudayayoḥ meghābhyudayeṣu

Compound meghābhyudaya -

Adverb -meghābhyudayam -meghābhyudayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria