Declension table of ?meghābha

Deva

MasculineSingularDualPlural
Nominativemeghābhaḥ meghābhau meghābhāḥ
Vocativemeghābha meghābhau meghābhāḥ
Accusativemeghābham meghābhau meghābhān
Instrumentalmeghābhena meghābhābhyām meghābhaiḥ meghābhebhiḥ
Dativemeghābhāya meghābhābhyām meghābhebhyaḥ
Ablativemeghābhāt meghābhābhyām meghābhebhyaḥ
Genitivemeghābhasya meghābhayoḥ meghābhānām
Locativemeghābhe meghābhayoḥ meghābheṣu

Compound meghābha -

Adverb -meghābham -meghābhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria