Declension table of ?meghaṅkarā

Deva

FeminineSingularDualPlural
Nominativemeghaṅkarā meghaṅkare meghaṅkarāḥ
Vocativemeghaṅkare meghaṅkare meghaṅkarāḥ
Accusativemeghaṅkarām meghaṅkare meghaṅkarāḥ
Instrumentalmeghaṅkarayā meghaṅkarābhyām meghaṅkarābhiḥ
Dativemeghaṅkarāyai meghaṅkarābhyām meghaṅkarābhyaḥ
Ablativemeghaṅkarāyāḥ meghaṅkarābhyām meghaṅkarābhyaḥ
Genitivemeghaṅkarāyāḥ meghaṅkarayoḥ meghaṅkarāṇām
Locativemeghaṅkarāyām meghaṅkarayoḥ meghaṅkarāsu

Adverb -meghaṅkaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria