Declension table of ?meghaṅkara

Deva

NeuterSingularDualPlural
Nominativemeghaṅkaram meghaṅkare meghaṅkarāṇi
Vocativemeghaṅkara meghaṅkare meghaṅkarāṇi
Accusativemeghaṅkaram meghaṅkare meghaṅkarāṇi
Instrumentalmeghaṅkareṇa meghaṅkarābhyām meghaṅkaraiḥ
Dativemeghaṅkarāya meghaṅkarābhyām meghaṅkarebhyaḥ
Ablativemeghaṅkarāt meghaṅkarābhyām meghaṅkarebhyaḥ
Genitivemeghaṅkarasya meghaṅkarayoḥ meghaṅkarāṇām
Locativemeghaṅkare meghaṅkarayoḥ meghaṅkareṣu

Compound meghaṅkara -

Adverb -meghaṅkaram -meghaṅkarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria