Declension table of ?meghaṅkara

Deva

MasculineSingularDualPlural
Nominativemeghaṅkaraḥ meghaṅkarau meghaṅkarāḥ
Vocativemeghaṅkara meghaṅkarau meghaṅkarāḥ
Accusativemeghaṅkaram meghaṅkarau meghaṅkarān
Instrumentalmeghaṅkareṇa meghaṅkarābhyām meghaṅkaraiḥ meghaṅkarebhiḥ
Dativemeghaṅkarāya meghaṅkarābhyām meghaṅkarebhyaḥ
Ablativemeghaṅkarāt meghaṅkarābhyām meghaṅkarebhyaḥ
Genitivemeghaṅkarasya meghaṅkarayoḥ meghaṅkarāṇām
Locativemeghaṅkare meghaṅkarayoḥ meghaṅkareṣu

Compound meghaṅkara -

Adverb -meghaṅkaram -meghaṅkarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria