Declension table of ?meṅganātha

Deva

MasculineSingularDualPlural
Nominativemeṅganāthaḥ meṅganāthau meṅganāthāḥ
Vocativemeṅganātha meṅganāthau meṅganāthāḥ
Accusativemeṅganātham meṅganāthau meṅganāthān
Instrumentalmeṅganāthena meṅganāthābhyām meṅganāthaiḥ meṅganāthebhiḥ
Dativemeṅganāthāya meṅganāthābhyām meṅganāthebhyaḥ
Ablativemeṅganāthāt meṅganāthābhyām meṅganāthebhyaḥ
Genitivemeṅganāthasya meṅganāthayoḥ meṅganāthānām
Locativemeṅganāthe meṅganāthayoḥ meṅganātheṣu

Compound meṅganātha -

Adverb -meṅganātham -meṅganāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria