Declension table of ?medovṛddhi

Deva

FeminineSingularDualPlural
Nominativemedovṛddhiḥ medovṛddhī medovṛddhayaḥ
Vocativemedovṛddhe medovṛddhī medovṛddhayaḥ
Accusativemedovṛddhim medovṛddhī medovṛddhīḥ
Instrumentalmedovṛddhyā medovṛddhibhyām medovṛddhibhiḥ
Dativemedovṛddhyai medovṛddhaye medovṛddhibhyām medovṛddhibhyaḥ
Ablativemedovṛddhyāḥ medovṛddheḥ medovṛddhibhyām medovṛddhibhyaḥ
Genitivemedovṛddhyāḥ medovṛddheḥ medovṛddhyoḥ medovṛddhīnām
Locativemedovṛddhyām medovṛddhau medovṛddhyoḥ medovṛddhiṣu

Compound medovṛddhi -

Adverb -medovṛddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria