Declension table of ?medorūpa

Deva

NeuterSingularDualPlural
Nominativemedorūpam medorūpe medorūpāṇi
Vocativemedorūpa medorūpe medorūpāṇi
Accusativemedorūpam medorūpe medorūpāṇi
Instrumentalmedorūpeṇa medorūpābhyām medorūpaiḥ
Dativemedorūpāya medorūpābhyām medorūpebhyaḥ
Ablativemedorūpāt medorūpābhyām medorūpebhyaḥ
Genitivemedorūpasya medorūpayoḥ medorūpāṇām
Locativemedorūpe medorūpayoḥ medorūpeṣu

Compound medorūpa -

Adverb -medorūpam -medorūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria