Declension table of ?medorūpa

Deva

MasculineSingularDualPlural
Nominativemedorūpaḥ medorūpau medorūpāḥ
Vocativemedorūpa medorūpau medorūpāḥ
Accusativemedorūpam medorūpau medorūpān
Instrumentalmedorūpeṇa medorūpābhyām medorūpaiḥ medorūpebhiḥ
Dativemedorūpāya medorūpābhyām medorūpebhyaḥ
Ablativemedorūpāt medorūpābhyām medorūpebhyaḥ
Genitivemedorūpasya medorūpayoḥ medorūpāṇām
Locativemedorūpe medorūpayoḥ medorūpeṣu

Compound medorūpa -

Adverb -medorūpam -medorūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria