Declension table of ?medobhava

Deva

NeuterSingularDualPlural
Nominativemedobhavam medobhave medobhavāni
Vocativemedobhava medobhave medobhavāni
Accusativemedobhavam medobhave medobhavāni
Instrumentalmedobhavena medobhavābhyām medobhavaiḥ
Dativemedobhavāya medobhavābhyām medobhavebhyaḥ
Ablativemedobhavāt medobhavābhyām medobhavebhyaḥ
Genitivemedobhavasya medobhavayoḥ medobhavānām
Locativemedobhave medobhavayoḥ medobhaveṣu

Compound medobhava -

Adverb -medobhavam -medobhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria