Declension table of ?medinīśa

Deva

MasculineSingularDualPlural
Nominativemedinīśaḥ medinīśau medinīśāḥ
Vocativemedinīśa medinīśau medinīśāḥ
Accusativemedinīśam medinīśau medinīśān
Instrumentalmedinīśena medinīśābhyām medinīśaiḥ medinīśebhiḥ
Dativemedinīśāya medinīśābhyām medinīśebhyaḥ
Ablativemedinīśāt medinīśābhyām medinīśebhyaḥ
Genitivemedinīśasya medinīśayoḥ medinīśānām
Locativemedinīśe medinīśayoḥ medinīśeṣu

Compound medinīśa -

Adverb -medinīśam -medinīśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria