Declension table of ?medhyatva

Deva

NeuterSingularDualPlural
Nominativemedhyatvam medhyatve medhyatvāni
Vocativemedhyatva medhyatve medhyatvāni
Accusativemedhyatvam medhyatve medhyatvāni
Instrumentalmedhyatvena medhyatvābhyām medhyatvaiḥ
Dativemedhyatvāya medhyatvābhyām medhyatvebhyaḥ
Ablativemedhyatvāt medhyatvābhyām medhyatvebhyaḥ
Genitivemedhyatvasya medhyatvayoḥ medhyatvānām
Locativemedhyatve medhyatvayoḥ medhyatveṣu

Compound medhyatva -

Adverb -medhyatvam -medhyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria