Declension table of ?medhyatara

Deva

NeuterSingularDualPlural
Nominativemedhyataram medhyatare medhyatarāṇi
Vocativemedhyatara medhyatare medhyatarāṇi
Accusativemedhyataram medhyatare medhyatarāṇi
Instrumentalmedhyatareṇa medhyatarābhyām medhyataraiḥ
Dativemedhyatarāya medhyatarābhyām medhyatarebhyaḥ
Ablativemedhyatarāt medhyatarābhyām medhyatarebhyaḥ
Genitivemedhyatarasya medhyatarayoḥ medhyatarāṇām
Locativemedhyatare medhyatarayoḥ medhyatareṣu

Compound medhyatara -

Adverb -medhyataram -medhyatarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria