Declension table of ?medhyatamā

Deva

FeminineSingularDualPlural
Nominativemedhyatamā medhyatame medhyatamāḥ
Vocativemedhyatame medhyatame medhyatamāḥ
Accusativemedhyatamām medhyatame medhyatamāḥ
Instrumentalmedhyatamayā medhyatamābhyām medhyatamābhiḥ
Dativemedhyatamāyai medhyatamābhyām medhyatamābhyaḥ
Ablativemedhyatamāyāḥ medhyatamābhyām medhyatamābhyaḥ
Genitivemedhyatamāyāḥ medhyatamayoḥ medhyatamānām
Locativemedhyatamāyām medhyatamayoḥ medhyatamāsu

Adverb -medhyatamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria