Declension table of ?medhyatama

Deva

NeuterSingularDualPlural
Nominativemedhyatamam medhyatame medhyatamāni
Vocativemedhyatama medhyatame medhyatamāni
Accusativemedhyatamam medhyatame medhyatamāni
Instrumentalmedhyatamena medhyatamābhyām medhyatamaiḥ
Dativemedhyatamāya medhyatamābhyām medhyatamebhyaḥ
Ablativemedhyatamāt medhyatamābhyām medhyatamebhyaḥ
Genitivemedhyatamasya medhyatamayoḥ medhyatamānām
Locativemedhyatame medhyatamayoḥ medhyatameṣu

Compound medhyatama -

Adverb -medhyatamam -medhyatamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria