Declension table of ?medhyatama

Deva

MasculineSingularDualPlural
Nominativemedhyatamaḥ medhyatamau medhyatamāḥ
Vocativemedhyatama medhyatamau medhyatamāḥ
Accusativemedhyatamam medhyatamau medhyatamān
Instrumentalmedhyatamena medhyatamābhyām medhyatamaiḥ medhyatamebhiḥ
Dativemedhyatamāya medhyatamābhyām medhyatamebhyaḥ
Ablativemedhyatamāt medhyatamābhyām medhyatamebhyaḥ
Genitivemedhyatamasya medhyatamayoḥ medhyatamānām
Locativemedhyatame medhyatamayoḥ medhyatameṣu

Compound medhyatama -

Adverb -medhyatamam -medhyatamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria