Declension table of ?medhyamaya

Deva

MasculineSingularDualPlural
Nominativemedhyamayaḥ medhyamayau medhyamayāḥ
Vocativemedhyamaya medhyamayau medhyamayāḥ
Accusativemedhyamayam medhyamayau medhyamayān
Instrumentalmedhyamayena medhyamayābhyām medhyamayaiḥ medhyamayebhiḥ
Dativemedhyamayāya medhyamayābhyām medhyamayebhyaḥ
Ablativemedhyamayāt medhyamayābhyām medhyamayebhyaḥ
Genitivemedhyamayasya medhyamayayoḥ medhyamayānām
Locativemedhyamaye medhyamayayoḥ medhyamayeṣu

Compound medhyamaya -

Adverb -medhyamayam -medhyamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria