Declension table of medhya

Deva

MasculineSingularDualPlural
Nominativemedhyaḥ medhyau medhyāḥ
Vocativemedhya medhyau medhyāḥ
Accusativemedhyam medhyau medhyān
Instrumentalmedhyena medhyābhyām medhyaiḥ medhyebhiḥ
Dativemedhyāya medhyābhyām medhyebhyaḥ
Ablativemedhyāt medhyābhyām medhyebhyaḥ
Genitivemedhyasya medhyayoḥ medhyānām
Locativemedhye medhyayoḥ medhyeṣu

Compound medhya -

Adverb -medhyam -medhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria