Declension table of ?medhī

Deva

FeminineSingularDualPlural
Nominativemedhī medhyau medhyaḥ
Vocativemedhi medhyau medhyaḥ
Accusativemedhīm medhyau medhīḥ
Instrumentalmedhyā medhībhyām medhībhiḥ
Dativemedhyai medhībhyām medhībhyaḥ
Ablativemedhyāḥ medhībhyām medhībhyaḥ
Genitivemedhyāḥ medhyoḥ medhīnām
Locativemedhyām medhyoḥ medhīṣu

Compound medhi - medhī -

Adverb -medhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria