Declension table of ?medhiṣṭha

Deva

NeuterSingularDualPlural
Nominativemedhiṣṭham medhiṣṭhe medhiṣṭhāni
Vocativemedhiṣṭha medhiṣṭhe medhiṣṭhāni
Accusativemedhiṣṭham medhiṣṭhe medhiṣṭhāni
Instrumentalmedhiṣṭhena medhiṣṭhābhyām medhiṣṭhaiḥ
Dativemedhiṣṭhāya medhiṣṭhābhyām medhiṣṭhebhyaḥ
Ablativemedhiṣṭhāt medhiṣṭhābhyām medhiṣṭhebhyaḥ
Genitivemedhiṣṭhasya medhiṣṭhayoḥ medhiṣṭhānām
Locativemedhiṣṭhe medhiṣṭhayoḥ medhiṣṭheṣu

Compound medhiṣṭha -

Adverb -medhiṣṭham -medhiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria