Declension table of ?medhiṣṭha

Deva

MasculineSingularDualPlural
Nominativemedhiṣṭhaḥ medhiṣṭhau medhiṣṭhāḥ
Vocativemedhiṣṭha medhiṣṭhau medhiṣṭhāḥ
Accusativemedhiṣṭham medhiṣṭhau medhiṣṭhān
Instrumentalmedhiṣṭhena medhiṣṭhābhyām medhiṣṭhaiḥ medhiṣṭhebhiḥ
Dativemedhiṣṭhāya medhiṣṭhābhyām medhiṣṭhebhyaḥ
Ablativemedhiṣṭhāt medhiṣṭhābhyām medhiṣṭhebhyaḥ
Genitivemedhiṣṭhasya medhiṣṭhayoḥ medhiṣṭhānām
Locativemedhiṣṭhe medhiṣṭhayoḥ medhiṣṭheṣu

Compound medhiṣṭha -

Adverb -medhiṣṭham -medhiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria