Declension table of ?medhayu

Deva

NeuterSingularDualPlural
Nominativemedhayu medhayunī medhayūni
Vocativemedhayu medhayunī medhayūni
Accusativemedhayu medhayunī medhayūni
Instrumentalmedhayunā medhayubhyām medhayubhiḥ
Dativemedhayune medhayubhyām medhayubhyaḥ
Ablativemedhayunaḥ medhayubhyām medhayubhyaḥ
Genitivemedhayunaḥ medhayunoḥ medhayūnām
Locativemedhayuni medhayunoḥ medhayuṣu

Compound medhayu -

Adverb -medhayu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria