Declension table of ?medhasa

Deva

MasculineSingularDualPlural
Nominativemedhasaḥ medhasau medhasāḥ
Vocativemedhasa medhasau medhasāḥ
Accusativemedhasam medhasau medhasān
Instrumentalmedhasena medhasābhyām medhasaiḥ medhasebhiḥ
Dativemedhasāya medhasābhyām medhasebhyaḥ
Ablativemedhasāt medhasābhyām medhasebhyaḥ
Genitivemedhasasya medhasayoḥ medhasānām
Locativemedhase medhasayoḥ medhaseṣu

Compound medhasa -

Adverb -medhasam -medhasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria