Declension table of ?medhāvitā

Deva

FeminineSingularDualPlural
Nominativemedhāvitā medhāvite medhāvitāḥ
Vocativemedhāvite medhāvite medhāvitāḥ
Accusativemedhāvitām medhāvite medhāvitāḥ
Instrumentalmedhāvitayā medhāvitābhyām medhāvitābhiḥ
Dativemedhāvitāyai medhāvitābhyām medhāvitābhyaḥ
Ablativemedhāvitāyāḥ medhāvitābhyām medhāvitābhyaḥ
Genitivemedhāvitāyāḥ medhāvitayoḥ medhāvitānām
Locativemedhāvitāyām medhāvitayoḥ medhāvitāsu

Adverb -medhāvitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria