Declension table of ?medhāvirudra

Deva

MasculineSingularDualPlural
Nominativemedhāvirudraḥ medhāvirudrau medhāvirudrāḥ
Vocativemedhāvirudra medhāvirudrau medhāvirudrāḥ
Accusativemedhāvirudram medhāvirudrau medhāvirudrān
Instrumentalmedhāvirudreṇa medhāvirudrābhyām medhāvirudraiḥ medhāvirudrebhiḥ
Dativemedhāvirudrāya medhāvirudrābhyām medhāvirudrebhyaḥ
Ablativemedhāvirudrāt medhāvirudrābhyām medhāvirudrebhyaḥ
Genitivemedhāvirudrasya medhāvirudrayoḥ medhāvirudrāṇām
Locativemedhāvirudre medhāvirudrayoḥ medhāvirudreṣu

Compound medhāvirudra -

Adverb -medhāvirudram -medhāvirudrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria