Declension table of medhāvinī

Deva

FeminineSingularDualPlural
Nominativemedhāvinī medhāvinyau medhāvinyaḥ
Vocativemedhāvini medhāvinyau medhāvinyaḥ
Accusativemedhāvinīm medhāvinyau medhāvinīḥ
Instrumentalmedhāvinyā medhāvinībhyām medhāvinībhiḥ
Dativemedhāvinyai medhāvinībhyām medhāvinībhyaḥ
Ablativemedhāvinyāḥ medhāvinībhyām medhāvinībhyaḥ
Genitivemedhāvinyāḥ medhāvinyoḥ medhāvinīnām
Locativemedhāvinyām medhāvinyoḥ medhāvinīṣu

Compound medhāvini - medhāvinī -

Adverb -medhāvini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria