Declension table of ?medhāvika

Deva

NeuterSingularDualPlural
Nominativemedhāvikam medhāvike medhāvikāni
Vocativemedhāvika medhāvike medhāvikāni
Accusativemedhāvikam medhāvike medhāvikāni
Instrumentalmedhāvikena medhāvikābhyām medhāvikaiḥ
Dativemedhāvikāya medhāvikābhyām medhāvikebhyaḥ
Ablativemedhāvikāt medhāvikābhyām medhāvikebhyaḥ
Genitivemedhāvikasya medhāvikayoḥ medhāvikānām
Locativemedhāvike medhāvikayoḥ medhāvikeṣu

Compound medhāvika -

Adverb -medhāvikam -medhāvikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria