Declension table of ?medhāvara

Deva

MasculineSingularDualPlural
Nominativemedhāvaraḥ medhāvarau medhāvarāḥ
Vocativemedhāvara medhāvarau medhāvarāḥ
Accusativemedhāvaram medhāvarau medhāvarān
Instrumentalmedhāvareṇa medhāvarābhyām medhāvaraiḥ medhāvarebhiḥ
Dativemedhāvarāya medhāvarābhyām medhāvarebhyaḥ
Ablativemedhāvarāt medhāvarābhyām medhāvarebhyaḥ
Genitivemedhāvarasya medhāvarayoḥ medhāvarāṇām
Locativemedhāvare medhāvarayoḥ medhāvareṣu

Compound medhāvara -

Adverb -medhāvaram -medhāvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria