Declension table of ?medhāmṛti

Deva

MasculineSingularDualPlural
Nominativemedhāmṛtiḥ medhāmṛtī medhāmṛtayaḥ
Vocativemedhāmṛte medhāmṛtī medhāmṛtayaḥ
Accusativemedhāmṛtim medhāmṛtī medhāmṛtīn
Instrumentalmedhāmṛtinā medhāmṛtibhyām medhāmṛtibhiḥ
Dativemedhāmṛtaye medhāmṛtibhyām medhāmṛtibhyaḥ
Ablativemedhāmṛteḥ medhāmṛtibhyām medhāmṛtibhyaḥ
Genitivemedhāmṛteḥ medhāmṛtyoḥ medhāmṛtīnām
Locativemedhāmṛtau medhāmṛtyoḥ medhāmṛtiṣu

Compound medhāmṛti -

Adverb -medhāmṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria