Declension table of ?medhākārā

Deva

FeminineSingularDualPlural
Nominativemedhākārā medhākāre medhākārāḥ
Vocativemedhākāre medhākāre medhākārāḥ
Accusativemedhākārām medhākāre medhākārāḥ
Instrumentalmedhākārayā medhākārābhyām medhākārābhiḥ
Dativemedhākārāyai medhākārābhyām medhākārābhyaḥ
Ablativemedhākārāyāḥ medhākārābhyām medhākārābhyaḥ
Genitivemedhākārāyāḥ medhākārayoḥ medhākārāṇām
Locativemedhākārāyām medhākārayoḥ medhākārāsu

Adverb -medhākāram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria