Declension table of ?medhākāra

Deva

NeuterSingularDualPlural
Nominativemedhākāram medhākāre medhākārāṇi
Vocativemedhākāra medhākāre medhākārāṇi
Accusativemedhākāram medhākāre medhākārāṇi
Instrumentalmedhākāreṇa medhākārābhyām medhākāraiḥ
Dativemedhākārāya medhākārābhyām medhākārebhyaḥ
Ablativemedhākārāt medhākārābhyām medhākārebhyaḥ
Genitivemedhākārasya medhākārayoḥ medhākārāṇām
Locativemedhākāre medhākārayoḥ medhākāreṣu

Compound medhākāra -

Adverb -medhākāram -medhākārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria