Declension table of ?medhākāma

Deva

MasculineSingularDualPlural
Nominativemedhākāmaḥ medhākāmau medhākāmāḥ
Vocativemedhākāma medhākāmau medhākāmāḥ
Accusativemedhākāmam medhākāmau medhākāmān
Instrumentalmedhākāmena medhākāmābhyām medhākāmaiḥ medhākāmebhiḥ
Dativemedhākāmāya medhākāmābhyām medhākāmebhyaḥ
Ablativemedhākāmāt medhākāmābhyām medhākāmebhyaḥ
Genitivemedhākāmasya medhākāmayoḥ medhākāmānām
Locativemedhākāme medhākāmayoḥ medhākāmeṣu

Compound medhākāma -

Adverb -medhākāmam -medhākāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria