Declension table of ?medhākṛt

Deva

NeuterSingularDualPlural
Nominativemedhākṛt medhākṛtī medhākṛnti
Vocativemedhākṛt medhākṛtī medhākṛnti
Accusativemedhākṛt medhākṛtī medhākṛnti
Instrumentalmedhākṛtā medhākṛdbhyām medhākṛdbhiḥ
Dativemedhākṛte medhākṛdbhyām medhākṛdbhyaḥ
Ablativemedhākṛtaḥ medhākṛdbhyām medhākṛdbhyaḥ
Genitivemedhākṛtaḥ medhākṛtoḥ medhākṛtām
Locativemedhākṛti medhākṛtoḥ medhākṛtsu

Compound medhākṛt -

Adverb -medhākṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria